The Sanskrit Reader Companion

Show Summary of Solutions

Input: om yaśchandasāmṛṣabhaḥ viśvarūpaḥ chandobhyo'dhyamṛtātsambabhūva sa mendraḥ medhayā spṛṇotu amṛtasya devadhāraṇaḥ bhūyāsam śarīram me vicarṣaṇam jihvā_me madhumattamā karṇābhyām bhūriviśrutam brahmaṇaḥ kośo'si medhayā'pihitaḥ śrutam me gopāya om śāntiḥ śāntiḥ śāntiḥ

Sentence: ओम् यश्छन्दसामृषभः विश्वरूपः छन्दोभ्योऽध्यमृतात्सम्बभूव स मेन्द्रः मेधया स्पृणोतु अमृतस्य देवधारणः भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुतम् ब्रह्मणः कोशोऽसि मेधयाऽपिहितः श्रुतम् मे गोपाय ओम् शान्तिः शान्तिः शान्तिः
ओम् यः छन्दसाम् ऋषभः विश्व रूपः छन्दोभ्योऽध्यमृतात्सम्बभूव मा इन्द्रः मेधया स्पृणोतु अमृतस्य देव धारणः भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरि विश्रुतम् ब्रह्मणः कोशः असि मेधया अपिहितः श्रुतम् मे गोपाय ओम् शान्तिः शान्तिः शान्तिः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria